उग्रादेव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रादेव¦ पु॰ उग्रेणादीव्यति आ + दिव--अच्

३ त॰। राज-र्षिभेदे
“अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे” ऋ॰

१ ,

३६ ,

३८ , उग्रादेवनामकञ्च राजर्षिम्” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रादेव m. " having mighty deities " , N. of a ऋषिRV. i , 36 , 18.

"https://sa.wiktionary.org/w/index.php?title=उग्रादेव&oldid=227995" इत्यस्माद् प्रतिप्राप्तम्