टीक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टीक् [ṭīk], 1 Ā. (टीकते) To move, go, resort to; काश्मर्याः कृतमालमुद्गतदलं कोयष्टिकष्टीकते Māl.9.7. -With आ to go, move, go about; आटीकसे$ङ्ग करिघोटीपदातिजुषि वाटीभुवि क्षिति- भुजाम् Aśvad.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


टीक् (See. टिक्) cl.1 A1. कते, to move (? , said of a tree) Ka1s3. on Pa1n2. 8-3 , 34 and 4 , 41 ; to trip , jump Ma1lati1m. ix , 7 : Caus. P. टीकयति, to explain , make clear Hemac. : Desid. टिटीकिषतेPa1n2. 8-4 , 54 , Ka1s3. Page430,1; See. आ-टीकन, उट्-टीकित.

"https://sa.wiktionary.org/w/index.php?title=टीक्&oldid=392126" इत्यस्माद् प्रतिप्राप्तम्