झर्झरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरी, स्त्री, (झर्झर + गौरादित्वात् ङीष् ।) झर्झरवाद्यम् । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । २३७ । २ । “गोमुखाडम्बराणाञ्च भेरीणां मुरजः सह । झर्झरीडिण्डिमानाञ्च व्यश्रूयन्त महास्वनाः ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


झर्झरी f. a kind of drum Hariv. 13212 and 15885

"https://sa.wiktionary.org/w/index.php?title=झर्झरी&oldid=391110" इत्यस्माद् प्रतिप्राप्तम्