मगधा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगधा, स्त्री, (मगधस्तन्नामा देश उत्पत्तिस्थान- त्वेनास्त्यस्या इत्यर्श आदिभ्योऽच् । स्त्रियां टाप् ।) पिप्पली । इति रत्नमाला ॥ (यथा, सुश्रुते कल्पस्थाने सप्तदशाध्याये । “हरेणुमगधाजास्थि मज्जैलायकृदन्वितम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगधा¦ स्त्री मगध उत्पत्तिस्थानत्वेनास्त्यस्या अच्। पिप्पल्यांरत्नमा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मगधा f. the town of the -M मगधs L.

मगधा f. long pepper Sus3r.

"https://sa.wiktionary.org/w/index.php?title=मगधा&oldid=312352" इत्यस्माद् प्रतिप्राप्तम्