छम्बट्कारम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम्बट्कारम्/ छम्बट्--कारम् ind. only neg , अ-च्छ्, so as not to make a failure TS. ii ; v , 4 , 7 , 4 TBr. i , 2 , 1 , 3.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छम्बट्कारम् क्रि.वि.
छम्बट्कार करते हुए ‘छम्बट्’ शब्द को उद्घोषित करते हुए।

"https://sa.wiktionary.org/w/index.php?title=छम्बट्कारम्&oldid=478386" इत्यस्माद् प्रतिप्राप्तम्