ईषत्प्रलम्भ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषत्प्रलम्भ¦ mfn. (-म्भः-म्भा-म्भं) What is little gained of. E. ईषत् and प्रलम्भ profit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषत्प्रलम्भ/ ईषत्--प्रलम्भ mfn. to be deceived easily.

"https://sa.wiktionary.org/w/index.php?title=ईषत्प्रलम्भ&oldid=227387" इत्यस्माद् प्रतिप्राप्तम्