ओक्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओक्य [ōkya], a.

Favourable to the house; i. e. to its inmates.

Good for a house, kind to a household, belonging to a house; ज्योतीरथः पर्वते राय ओक्यः Rv.9. 86.45.

क्यम् Gratification, pleasure.

A comfortable place.

A resting place, house (in general).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ओक्य mfn. fit for or belonging to a home RV. ix , 86 , 45

ओक्य n. = ओकस्above RV.

"https://sa.wiktionary.org/w/index.php?title=ओक्य&oldid=494139" इत्यस्माद् प्रतिप्राप्तम्