उग्रंपश्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उग्रंपश्य [ugrampaśya], a. [उग्रं पश्यति, उग्रं-दृश्, खश्-मुम् P.III.2.37]

Fierce-looking, frightful, hideous.

Malignant, wicked.

"https://sa.wiktionary.org/w/index.php?title=उग्रंपश्य&oldid=227821" इत्यस्माद् प्रतिप्राप्तम्