दक्षिणित्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणित्¦ अव्य॰ दक्षिणात् + वेदे पृषो॰। दक्षिणस्यामित्या-द्यर्थे।
“प्रदक्षिणिद्धरिवो मा वि वेनः” ऋ॰

५ ।

३६ ।

४ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणित्/ दक्षि ind. with the right hand RV. v , 36 , 4

दक्षिणित्/ दक्षि ind. See. प्र-.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणित्&oldid=414984" इत्यस्माद् प्रतिप्राप्तम्