ढुण्ढ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढुण्ढ, अन्वेषणे । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-सेट् ।) ढाद्यन्तो दन्त्यनोपधः । ढ- योगान्मूर्द्धन्यः । तेन यगादौ तल्लोपे ढुढ्यत इत्यादि । ढुण्ढति धनं लोकः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ढुण्ढ¦ अन्वेषणे भ्वा॰ सक॰ पर॰ सेट्। ढुण्टति अढुण्ढीत्। डुढुण्ढ। ढुण्ढिः।

"https://sa.wiktionary.org/w/index.php?title=ढुण्ढ&oldid=393146" इत्यस्माद् प्रतिप्राप्तम्