चक्रकारकम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रकारकम्, क्ली, (चक्रं चक्रवदाकारं करोत्यात्मनः वक्रनखाकृत्या इति शेषः । यद्वा चक्रं चक्रा- कृतिरेखादिकं करोतीति । कृ + ण्बुल् ।) व्याघ्र- नखनामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२९ ॥

"https://sa.wiktionary.org/w/index.php?title=चक्रकारकम्&oldid=133423" इत्यस्माद् प्रतिप्राप्तम्