ऊर्द्ध्वलिङ्ग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वलिङ्गः, पुं, (ऊर्द्ध्वं लिङ्गं यस्य । महादेवः । इति हेमचन्द्रः ॥ (यथा, महाभारते १३ । १७ । ४५ । “ऊर्द्धरेता उर्द्धलिङ्ग ऊर्द्ध्वशायी नभःस्थलः” ॥)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऊर्द्ध्वलिङ्ग¦ m. (-ङ्गः) A name of SIVA. E. ऊर्द्ध्व and लिङ्ग the generative organ.

"https://sa.wiktionary.org/w/index.php?title=ऊर्द्ध्वलिङ्ग&oldid=246924" इत्यस्माद् प्रतिप्राप्तम्