मकरन्दः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्दः, पुं, (मकरमपि अन्दति बध्नाति धारयतीति वा । अदि बन्धने + अण् ततः शकन्धादित्वात् साधुः ।) पुष्परसः । इत्यमरः । २ । ४ । १७ ॥ (यथा, रघौ । ४ । ८८ ॥ “प्रस्थानप्रणतिभिरङ्गुलीषु चक्रु- र्मौलिस्रक्च्युतमकरन्दरेणुगौरम् ॥”) कुन्दपुष्पवृक्षः । किञ्जल्के क्ली । इति राज- निर्घण्टः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरन्दः [makarandḥ], [मकरमपि द्यति कामजनकत्वात् दो-अवखन्डने क पृषो˚ मुम् Tv.]

The honey of flowers, flower-juice; निषिद्धै- रप्येभिर्लुलितमकरन्दो मधुकरैः Ve.1.1; मकरन्दतुन्दिलानामरविन्दाना- मयं महामान्यः Bv.1.6,8.

A kind of jasmine.

The cuckoo.

A bee.

A kind of fragrant mango tree.

(In music) A kind of measure. -न्दम् A filament.

"https://sa.wiktionary.org/w/index.php?title=मकरन्दः&oldid=311612" इत्यस्माद् प्रतिप्राप्तम्