दक्षिणत्रा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणत्रा¦ स्त्री दक्षिण + वेदे नि॰ त्रा। दक्षिणभागादौ।
“धिष्व वज्रं हस्त आ दक्षिणत्राभिः” ऋ॰



२८ ।

९ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणत्रा/ दक्षिण--त्रा ind. on the right side RV. vi , 18 , 9.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणत्रा&oldid=414761" इत्यस्माद् प्रतिप्राप्तम्