भगभक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगभक्त¦ त्रि॰ भगे धने भक्तः। धनरते ऋ॰

१ ।

२४ ।

५ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भगभक्त/ भग--भक्त ( भग-) mfn. fortune-favoured , endowed with prosperity RV. i , 24 , 5.

"https://sa.wiktionary.org/w/index.php?title=भगभक्त&oldid=286867" इत्यस्माद् प्रतिप्राप्तम्