नकिम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकिम्¦ अव्य॰ न किम् च चादिपाठात् अव्ययत्वं नशब्देनस{??}ः। वर्जनार्थे मनोरमा। एवं पृषो॰ नकिम् नकिर् नकीम् एतेऽपि वर्जने मनोरमा

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नकिम्/ न--किम् ind. = न-कीम्g. चा-दि.

"https://sa.wiktionary.org/w/index.php?title=नकिम्&oldid=337702" इत्यस्माद् प्रतिप्राप्तम्