मक्कल्लः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मक्कल्लः, पुं, (मक्कं गमनं आत्यन्तिकगतिं मरणं लाति आदत्ते योजयतीत्यर्थः । ला + कः पृषोदरात् लकारागमे साधुः ।) शूलरोगविशेषः । यथा, “सूताया हृच्छिरोवस्तिशूलं मक्कल्लसंज्ञितम् । यवक्षारं पिबेत्तत्र मस्तुनोष्णोदकेन वा ॥” इति चक्रपाणिदत्तः ॥

"https://sa.wiktionary.org/w/index.php?title=मक्कल्लः&oldid=155279" इत्यस्माद् प्रतिप्राप्तम्