रक्तपत्त्रिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपत्त्रिका¦ स्त्री रक्तानि पत्त्राण्यस्याः कप् अत इत्त्वम्।

१ नाकुल्यां

२ रक्तपुनर्नवायाञ्च राजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपत्त्रिका/ रक्त--पत् f. = नाकुलीL.

"https://sa.wiktionary.org/w/index.php?title=रक्तपत्त्रिका&oldid=387827" इत्यस्माद् प्रतिप्राप्तम्