छगल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलम्, क्ली, (छ्यति छिनत्ति छायते वा । छो + छेदने + “छो गुग् ह्नस्वश्च ।” उणां । १ । ११३ । इति कलच् प्रत्ययः धातोर्गुगागमो ह्नस्वश्च ।) नीलवस्त्रम् । इति मेदिनी । ले, १ ॥

छगलः, पुं स्त्री, (छायते छिद्यते देवोपहाराय इति । छो + कलच् गुगागमो ह्रस्वश्च ।) छागः । इति मेदिनी । ले, ९१ ॥ (यथा, सुश्रुते । १ । ४६ । “नाति शीतो गुरुः स्त्रिग्धो मन्दपित्तकफः स्मृतः । छगलस्त्वनभिष्यन्दी तेषां पीनसनाशनः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगल¦ पुंस्त्री छो--कलच् गुक् हस्वश्च।

१ छागे स्त्रियां जा-तित्वात् ङीष्।

२ नीलवस्त्रे न॰।

३ वृद्धदारकवृक्षे पु॰हेमच॰।

४ छगलप्रधानदेशे पु॰ सोऽभिजनोऽस्य तक्ष-शिला॰ अञ्।

५ तद्देशवासिनि त्रि॰।

६ मुनिपत्नीभेदेस्त्री छागली

७ ऋषिभेदे पु॰। ततो बाह्वा॰ अपत्येइञ्। छागलि तदपत्ये पुंस्त्री। आत्रेये तु अण्। छागल आत्रेये छागलापत्ये। तद्भिन्ने छागल्या अपत्येच ढक्। छागलेय ऋषिभेदे सच स्मृतिकर्त्ता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगल¦ m. (-लः) A goat. f. (-ला-ली) A she goat.
2. A kind of convolvulus (C. aegenteus,) or more probably (C. pes-capræ;) see ऋक्षगन्धा। n. (-लं) Blue cloth or garment. E. छो to cut or tear, Unadi affixes कलच् and गुक्, or ग substituted for क, ह्रस्वश्च |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगलः [chagalḥ], 1 A goat.

N. of the sage Atri.

N. of a country. -ला, -ली A she-goat. -लम् A blue cloth. -Comp. -अन्त्रिका, -अन्त्रिः a wolf.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगल m. id. TS. v , 6 , 22 , 1 Sus3r.

छगल m. ( Pa1n2. 4-1 , 117 ) N. of a मुनिVa1yuP. i , 23 , 198

छगल m. of a locality g. तक्षशिला-दि

छगल m. pl. N. of a family Pravar. iii , i

छगल n. blue cloth L.

छगल n. a she-goat Car. i , 3 , 21 (575367 -पयस्n. )

छगल etc. See. छग.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--(Chagalas); one of the sixteen classes of पिशाचस्. Br. III. 7. ३७६.
(II)--a son of मुन्दीशर अवतार् of the Lord. वा. २३. २११.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छगल पु.
जवान बकरा (अज), श्रौ.को. (सं.) II.53०।

"https://sa.wiktionary.org/w/index.php?title=छगल&oldid=499610" इत्यस्माद् प्रतिप्राप्तम्