औद्वाहिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्वाहिकम्, क्ली, (उद्वाहसमये लब्धम् । उद्वाह + ठञ् ।) भार्य्याप्राप्तिकाले लब्धं भार्य्याधनम् । इति दायभागः ॥ तत् भ्रातृभिरविभाज्यम् । यथा । “पितृद्रव्याविनाशेन यदन्यत् स्वयमर्ज्जयेत् । मैत्रमौद्वाहिकञ्चैव दायादानां न तद्भवेत् ॥ इति याज्ञवल्क्यः ॥ (यथा च मनुः । ९ । २०६ । “विद्याधनन्तु यद्यस्य तत्तस्यैव धनं भवेत् । मैत्रमौद्वाहिकञ्चैव माधुपर्किकमेव च” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्वाहिक¦ त्रि॰ उद्वाहकाले लब्धं दीयते वा ठञ्। वि-वाहकाले

१ लब्धे दीयमानेच
“विद्याधनन्तु यद्यस्य तत्तस्यैवधनं भवेत्! मैत्र्यमौद्वाहिकञ्चैव माधुपर्किकमेव च” स्मृतिः
“पितृद्रव्याविनाशेन यदन्यत् स्वयमर्ज्जयेत्। [Page1573-b+ 38] मैत्रमौद्धाहिकञ्चैव दायादानां न तद्भवेत्” याज्ञ॰। तत्-सर्व्वैरविभाज्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्वाहिक¦ n. (-कं) A gift made to a woman at her marriage. E. उद्वाहिक, and अण् added.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्वाहिक [audvāhika], a. (-की f.) [उद्वाह-ठञ्]

Relating to marriage.

Obtained in marriage; मैत्रमौद्वाहिकं चैव दायादानां न तद् भवेत् Y.2.118; Ms.9.26. -कम् A gift made to a woman at her marriage.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औद्वाहिक mfn. (fr. उद्-वाह) , relating to or given at marriage Mn. ix , 206 Ya1jn5. ii , 118.

"https://sa.wiktionary.org/w/index.php?title=औद्वाहिक&oldid=494229" इत्यस्माद् प्रतिप्राप्तम्