दंश

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशः, पुं, (दशतीति । दंश दंशने + पचाद्यच् ।) कीटविशेषः । दा~श इति भाषा । तत्पर्य्यायः । वनमक्षिका २ । इत्यमरः । २ । ५ । २७ ॥ गोमक्षिका ३ अरण्यमक्षिका ४ भम्भरालिका ५ । इति शब्दरत्नावली ॥ पांशुरः ६ दंशकः ७ । इति हारावली ॥ दुष्टमुखः ८ क्रूरः ९ क्षुद्रिका १० । इति राजनिर्घण्टः ॥ (यथा, मनुः । १ । ४५ । “स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । उष्मणश्चोपजायन्ते यच्चान्यत् किञ्चिदीदृशम् ॥” दशतीव शरीरमिति ।) वर्म्म । (यथा, भाग- वते । ३ । १८ । ९ । “परानुषक्तं तपनीयोपकल्पं महागदं काञ्चनचित्रदंशम् ॥” दश + भावे धञ् ।) दंशनम् । इति मेदिनी । शे, ७ ॥ (“सुप्तता जायते दंशे कृष्णञ्चातिस्रवत्यसृक् ॥” इति सुश्रुते कल्पस्थाने वष्ठेऽध्याये ॥) दन्तः । इति हेमचन्द्रः । ३ । २४८ ॥ खण्ड- नम् । (दन्तक्षतम् । यथा, आर्य्यासप्त- शत्याम् । ५११ । “वर्णहृतिर्न ललाटे न लुलितमङ्गं न चाघरे दंशः । उत्पलमहारि वारि च न स्पृष्टमुपायचतु- रेण ॥”) दोषः । मर्म्म । सर्पक्षतम् । इति विश्वः ॥ (यथा, “सर्व्वैरेवादितः सर्पैः शाखादष्टस्य देहिनः । दंशस्योपरिबध्नीयादरिष्टाश्चतुरङ्गुले ॥ प्लोतचर्म्मान्तवल्कानां मृदुनान्यतमेन च । न गच्छति विषं देहमरिष्टाभिर्निवारितम् ॥” इति सुश्रुते कल्पस्थाने पञ्चमेऽध्याये ॥ असुरविशेषः । यथा, महाभारते । १२ । ३ । १९ । “सोऽब्रवीदहमांसं प्राक् दंशो नाम महासुरः ॥” अयन्तु भृगुभार्य्यामपहरन् तच्छापात् मांस- शोणिताशी कीटो जातः । ततः कदाचित् गुरोः परशुरामस्य निद्रां प्रतिपालयितुः कर्णस्य ऊरुदेशं निर्भिद्य शोणितं पीतवान् । ततः परशुरामेणायं शापात् निर्म्मोचितः ॥ एतद्- विवरणन्तु तत्रैवाध्याये द्रष्टव्यम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंश पुं।

वनमक्षिका

समानार्थक:दंश,वनमक्षिका

2।5।27।1।3

पतङ्गिका पुत्तिका स्याद्दंशस्तु वनमक्षिका। दंशी तज्जातिरल्पा स्याद्गन्धोली वरटा द्वयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, कीटः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंश¦ पु॰ दन्श--कच् भावे घञ् वा। (डाश) प्रसिद्धे कीट-भेदे

२ सन्नदहने (वर्मणि)

३ दशने च मेदि॰।

४ दोषे

६ सर्पक्षते च विश्वः करणे घञ।

७ दन्ते पु॰ हेमच॰
“सर्वञ्च दंशमशकं स्थावरञ्च पृथग्विधम्”।
“स्वेदजा दंश-मशकं यूकामक्षिकमत्कुणम्” मनः।
“कण्डूयनैर्दंश-निवारणैश्च” रघुः। गौरा॰ ङीष् क्षुद्रोदंशः अल्पार्थेङीप् वा।

८ क्षुद्रदंशे (मशक) भेदे स्त्री अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंश¦ r. 1st cl. (दंशति) To bite, to sting.

दंश¦ m. (-शः)
1. A gadfly.
2. A tooth.
3. Biting, stinging.
4. Armour, mail.
5. Cutting, dividing, tearing.
6. Fault, defect.
7. A joint, a limb.
8. The sting of a snake.
9. Pungency. f. (-शी) A small gadfly. E. दंश् to bite or sting, affix अच्, diminutive affix ङीष् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंशः [daṃśḥ], [दंश्-अच भावे घञ् वा]

Biting, stinging; मुग्धे विधेहि मयि निर्दयदन्तदंशम् Gīt.1.

The sting of a snake.

A bite, the spot bitten; छेदो दंशस्य दाहो वा M.4.4; U.3.35.

Cutting, tearing.

A gad-fly; R.2.5; Ms.1.4; Y.3.215.

A flaw, fault, defect (in a jewel).

A tooth; प्रुत्युप्तमन्तः सविषश्च दंशः

Pungency.

An armour; शितविशिखहतो विशीर्णदंशः Bhāg.1.9.38.

A joint, limb. -Comp. -भीरुः, -भीरुकः a buffalo.-वदनः a heron.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दंश mfn. " biting "See. मृग-

दंश m. a bite , sting , the spot bitten (by a snake etc. ) Sus3r. Ma1lav. iv , 4 and 4/5 , 3 Gi1t. x , 11 Katha1s. lx , 131

दंश m. snake-bite W.

दंश m. pungency W.

दंश m. a flaw (in a jewel) L.

दंश m. a tooth L.

दंश m. a stinging insect , gnat , gad-fly ChUp. Mn. xii , 62 Ya1jn5. iii , 215 MBh. etc.

दंश m. N. of an असुर, xii , 93

दंश m. armour , mail BhP. i , iii

दंश m. a joint of the body L.

दंश m. See. क्षमा-, वृष-.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


DAṀŚA : The giant who took birth as the worm ‘Alark- kaṁ’. This giant came in the shape of a beetle and pier- ced the leg of Karṇa, the disciple of Paraśurāma. Daṁśa once kidnapped the wife of Bhṛgu, and the hermit cursed the giant and turned him to a beetle. He also said that Parameśvara would absolve him from the curse. (See Karṇa, Para 4).


_______________________________
*2nd word in right half of page 199 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Daṃśa (lit., ‘biter’), ‘gad-fly,’ is mentioned in the Chāndogya Upaniṣad (vi. 9, 3; 10, 2).
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=दंश&oldid=500111" इत्यस्माद् प्रतिप्राप्तम्