खगेन्द्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगेन्द्रः, पुं, (खगानां पक्षिणां इन्द्रः ।) गरुडः । इति राजनिर्घण्टः ॥ (यथा, महाभारते । १ । सौपर्णे । ३१ । ३५ । “पतत्रीणाञ्च गरुड इन्द्रत्वेनाभ्यषिच्यत ॥” अस्य खगेन्द्रत्वकथा यथा तत्रैव । १६--२० । “तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः । वालिखिल्यानुपागम्य कर्म्मसिद्धिमपृच्छत ॥ एवमस्त्विति तञ्चापि प्रत्यूचुः सत्यवादिनः । तान् कश्यप उवाचेदं सान्त्वपूर्ब्बं प्रजापतिः ॥ अयमिन्द्रस्त्रिभुवने नियोगाद् ब्रह्मणः कृतः । इन्द्रार्थे च भवन्तोऽपि यत्नवन्तस्तपोधनाः ॥ न मिथ्या ब्रह्मणो वाक्यं कर्त्तुमर्हथ सत्तमाः ! ॥ भवतां हि न मिथ्याऽयं सङ्कल्पो वै चिकीर्षितः ॥ भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् । प्रसादः क्रियतामस्य देवराजस्य याचतः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगेन्द्र¦ पु॰

६ त॰ गरुडे णगपतिशब्दे विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगेन्द्र¦ m. (-न्द्रः) A name of GARUDA. E. खग, and इन्द्र chief.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खगेन्द्र/ ख-- m. the chief of the birds Pan5cat.

खगेन्द्र/ ख-- m. a vulture L.

खगेन्द्र/ ख-- m. गरुडL.

खगेन्द्र/ ख-- m. N. of a prince Ra1jat. i , 89

"https://sa.wiktionary.org/w/index.php?title=खगेन्द्र&oldid=498245" इत्यस्माद् प्रतिप्राप्तम्