ऐणीपचन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐणीपचन¦ त्रि॰ एणीपचनदेशं भवः छाभावपक्षे अण् एणीपचनदेशभवे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐणीपचन mfn. = एणीपचनीयSee. Siddh. on Pa1n2. 1-1 , 75.

"https://sa.wiktionary.org/w/index.php?title=ऐणीपचन&oldid=252491" इत्यस्माद् प्रतिप्राप्तम्