उच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच् [uc], 4 P. (उच्यति, उवोच, औचीत्, उचिष्यति, उचितुम्, उचित or उग्र mostly used in p. p.)

To collect, to gather together.

To take pleasure in, delight in, be fond of.

To be accustomed or used to.

To be suitable, suit, fit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उच् cl.4 P. उच्यति( pf. 2. sg. उवोचिथRV. vii , 37 , 3 ) A1. ( pf. 2. sg. ऊचिषेRV. )to take pleasure in , delight in , be fond of RV. ; to be accustomed; to be suitable , suit , fit.

"https://sa.wiktionary.org/w/index.php?title=उच्&oldid=228041" इत्यस्माद् प्रतिप्राप्तम्