एकधुर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुरः, त्रि, (एका धूः । ॠक्पूरब्धूःपथामानक्षे” । ५ । ४ । ७४ । इति अः समासान्तः ।) एकभार- वाहकगवादिः । एकपिठा गरु इति भाषा । तत्प- र्य्यायः । एकधुरीणः २ एकधुरावहः ३ । इत्यमरः ॥ (यथा, पाणिनिः । ४ । ४ । ७९ । “एकधुरान्नुक्” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुर पुं।

एकामेव_धुरन्धरः

समानार्थक:एकधुरीण,एकधुर,एकधुरावह

2।9।65।2।2

धुर्वहे धुर्य धौरेय धुरीणाः सधुरन्धराः। उभावेकधुरीणैकधुरावेकधुरावहे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुर¦ mfn. (-रः-रा-रं) Cattle for special burthen, fit for but one kind of labour. E. See एकधुरीण।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकधुर/ एक--धुर mfn. bearing the same burden , fit for the same burden , equal , apt Pa1n2. 4-4 , 79 Naish.

"https://sa.wiktionary.org/w/index.php?title=एकधुर&oldid=249819" इत्यस्माद् प्रतिप्राप्तम्