चक्रकारक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रकारकम्, क्ली, (चक्रं चक्रवदाकारं करोत्यात्मनः वक्रनखाकृत्या इति शेषः । यद्वा चक्रं चक्रा- कृतिरेखादिकं करोतीति । कृ + ण्बुल् ।) व्याघ्र- नखनामगन्धद्रव्यम् । इत्यमरः । २ । ४ । १२९ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रकारक नपुं।

व्याघ्रनखा

समानार्थक:व्याडायुध,व्याघ्रनख,करज,चक्रकारक

2।4।129।1।4

व्याडायुधं व्याघ्रनखं करजं चक्रकारकम्. सुषिरा विद्रुमलता कपोताङ्घ्रिर्नटी नली॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रकारक¦ न॰ चक्रं चक्राकाररेखां करोति कृ--ण्वुल्

६ त॰।

१ नखे शब्दार्थचि॰। तस्य नारीकुचयोः चक्रा-काररेखाकरणात् तथात्वम्

२ व्याघ्रनखाख्ये गन्धद्रव्येअमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रकारक¦ m. (-कः) A kind of perfume, apparently a dried shellfish: see नखी। E. चक्र a heap, and कारक what makes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चक्रकारक/ चक्र--कारक n. the perfume unguis odoratus Bhpr. v , 2 , 80.

"https://sa.wiktionary.org/w/index.php?title=चक्रकारक&oldid=351815" इत्यस्माद् प्रतिप्राप्तम्