नक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्ष् [nakṣ], 1 P. (नक्षति)

To go.

To come near, approach.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्ष् cl.1 P. A1. नक्षति, ते( perf. ननक्षुर्, क्षेRV. ; aor. अनक्षीत्Gr. ; fut. नक्षिष्यति, नक्षिताib. )to come near , approach , arrive at , get , attain RV. AV. VS. (See. 1. नश्Page524,2 ; इनक्ष्).

"https://sa.wiktionary.org/w/index.php?title=नक्ष्&oldid=338736" इत्यस्माद् प्रतिप्राप्तम्