ऐकध्यम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकध्यम्¦ अव्य॰ एकधा + धास्थाने ध्यमुञ् एकधेत्यर्थे
“ऐकध्यं च श्रपणम्” कात्या॰

१४ ,

३ ,

२४ ।
“एतदैकध्यंसंगृह्य” सुश्रु॰। ततः स्वार्थे ड। ऐकध्य तदर्थे न॰
“ऐकध्येन श्रपणम्” उक्तकात्या॰ सूत्रभाष्ये कर्कः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऐकध्यम् [aikadhyam], Singleness of time or occurrence.

"https://sa.wiktionary.org/w/index.php?title=ऐकध्यम्&oldid=252218" इत्यस्माद् प्रतिप्राप्तम्