बदरीपत्रक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरीपत्रकम्, क्ली, (बदरीपत्र + स्वार्थे कन् ।) नखीनामगन्धद्रव्यम् । इति जटाधरः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बदरीपत्रक¦ n. (-कं) A sort of perfume, a leaf. E. बदरी the jujube, पत्र a leaf, and कन् aff. of comparison added.

"https://sa.wiktionary.org/w/index.php?title=बदरीपत्रक&oldid=379530" इत्यस्माद् प्रतिप्राप्तम्