दक्षिणावृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणावृत्¦ त्रि॰ दक्षिणा आवर्त्तते वृत--क्विप्। दक्षिणा-वर्त्ते।
“तस्मादिमं लोकं दक्षिणावृत् समुद्रः पर्य्येति” शत॰ ब्रा॰

७ ।

१ ।

११

२ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणावृत्/ दक्षिणा--वृत् mfn. turning or going round to the right , i , 144 , 1 (the ladle) S3Br. vi-viii TBr. 1 S3a1n3khS3r. Kaus3.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणावृत् वि.
(दक्षिणे आवृत्) दाहिने अथवा दक्षिण की ओर मुड़ा हुआ अथवा मुड़ने वाला, आश्व.श्रौ.सू. 1.1.4; श्रौ.को. (सं.) II.192

"https://sa.wiktionary.org/w/index.php?title=दक्षिणावृत्&oldid=478620" इत्यस्माद् प्रतिप्राप्तम्