कक्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक् [kak], 1 Ā. (ककते, ककित)

To wish.

To be proud.

To be unsteady; see कङ्क्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कक् cl.1 A1. ककते, चकके, ककिता, etc. ,to be unsteady; to be proud; to wish Dha1tup. iv , 16.

"https://sa.wiktionary.org/w/index.php?title=कक्&oldid=255503" इत्यस्माद् प्रतिप्राप्तम्