शकटहन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकटहन्¦ पु॰ शकटमसुराधिष्ठितशकटभेदं हतवान् हन--भूतेक्विप्। श्रीकृष्णे तत्कथा हरिवं॰

६२ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकटहन्¦ m. (-हा) KRISHN4A. E. शकट the demon so named, and हन् des- troyer; also similar compounds, as शकटारि &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शकटहन्/ शकट--हन् m. = -भिद्W.

"https://sa.wiktionary.org/w/index.php?title=शकटहन्&oldid=305569" इत्यस्माद् प्रतिप्राप्तम्