छर्दन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्दनः, पुं, (छर्द्दयति नरपश्वादिकं ग्रसित्वा पुन- रुद्गिरतीति । छर्द्द + ल्युः ।) अलम्बुषराक्षसः । (छर्द्दयति कटुगन्धेन उद्गिरत्यनेनेति । छर्द + ल्युट् ।) निम्बवृक्षः । इति हेमचन्द्रः ॥ मदन- वृक्षः । इति भावप्रकाशः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्दन¦ n. (-नं) Vomiting, reaching, sickness. m. (-नः)
1. The Nimb tree: see निम्ब।
2. The Rakshasa, ALAMBUSHA. E. छृद् to be or make sick, affix ल्युट्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छर्दन mfn. causing vomition Car. vi , 32

छर्दन m. Vangueria spinosa Bhpr. v , 1 , 161

छर्दन m. = दि-घ्नL.

छर्दन m. = अलम्बुषाL.

छर्दन n. vomition Kaus3. Gaut. Sus3r.

छर्दन n. retching W.

"https://sa.wiktionary.org/w/index.php?title=छर्दन&oldid=373154" इत्यस्माद् प्रतिप्राप्तम्