रक्तपुष्प

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्पः, पुं, (रक्तं पुष्पमस्य ।) करवीरः । इति जटाधरः ॥ (अस्य पर्य्यायो यथा, -- “करवीरः श्वेतपुष्पः शतकुम्भोऽश्वमारकः । द्वितीयो रक्तपुष्पश्च चण्डातो लगुडस्तथा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) रौहितवृक्षः । इति शब्दमाला ॥ रक्तकाञ्चन- वृक्षः । दाडिमवृक्षः । वकवृक्षः । इति रत्न- माला ॥ बन्धूकवृक्षः । पुन्नागवृक्षः । इति राजनिर्घण्टः ॥ (रक्तवर्णपुष्पविशिष्टे, त्रि ।) यथा, बृहत्संहितायाम् । १५ । १४ । “इन्द्राग्निदैवते रक्तपुष्पफलशाखिनः सतिल- मुद्गाः । कार्पासमाषचणकाः पुरन्दरहुताशभक्ताश्च ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्प¦ न॰ कर्म॰।

१ रक्ते कुसुमे रक्तं पुष्पमस्य।

२ करवीरेजटा॰

३ रौहितकवृक्षे

४ रक्तकाञ्चनवृक्षे

५ दाडिमवृक्षे

६ रक्त-वकवृक्षे रत्नमा॰

७ बन्धूकवृक्षे

८ पुन्नागवृक्षे च राजनि॰

९ शाल्मलीवृक्षे स्त्री जटा॰ टाप्। रक्तपुष्पक पलाशवृक्षेरोहितकवृक्षे च जटा॰। पर्पटे शाल्मलिवृक्षे च राजनि॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्प¦ m. (-ष्पः)
1. Nerium odorum, the red variety.
2. A small tree, (Andersonia rohitaca, Rox.) mf. (-ष्पः-ष्पा) The silk-cotton tree, (Bombax heptaphyllum.) f. (-ष्पी)
1. The trumpet-flower, (Bigno- nia suave-olens)
2. Bryony, (Bryonia grandis.) E. रक्त red, and पुष्प flower, whene it may be applied to any plant bearing red blossoms.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रक्तपुष्प/ रक्त--पुष्प n. a red flower Vet.

रक्तपुष्प/ रक्त--पुष्प mfn. red-flowered , bearing red flowers VarBr2S.

रक्तपुष्प/ रक्त--पुष्प m. (only L. )Bauhinia Variegata Purpurescens

रक्तपुष्प/ रक्त--पुष्प m. Nerium Odorum

रक्तपुष्प/ रक्त--पुष्प m. the pomegranate tree

रक्तपुष्प/ रक्त--पुष्प m. Rottleria Tinctoria

रक्तपुष्प/ रक्त--पुष्प m. Pentapetes Phoenicea

रक्तपुष्प/ रक्त--पुष्प m. Andersonia Rohitaka

रक्तपुष्प/ रक्त--पुष्प m. = बक

रक्तपुष्प/ रक्त--पुष्प m. Bignonia Suaveolens

रक्तपुष्प/ रक्त--पुष्प m. Hibiscus Rosa Sinensis

रक्तपुष्प/ रक्त--पुष्प m. the senna plant

रक्तपुष्प/ रक्त--पुष्प m. Artemisia Vulgaris or Alpinia Nutans

रक्तपुष्प/ रक्त--पुष्प m. Echinops Echinatus

रक्तपुष्प/ रक्त--पुष्प m. = करुणी.

"https://sa.wiktionary.org/w/index.php?title=रक्तपुष्प&oldid=387940" इत्यस्माद् प्रतिप्राप्तम्