खञ्जखेलः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


खञ्जखेलः, पुं, (खञ्ज इव खेलति तद्बच्चलनादि- त्यर्थः । खेल् + अच् ।) खञ्जनपक्षी । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=खञ्जखेलः&oldid=130371" इत्यस्माद् प्रतिप्राप्तम्