औत्तमि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तमि¦ पु॰ उत्तमस्यापत्यम् इञ्। मनुभेदे उत्तमशब्देउदा॰।
“स्वारोचिषश्चौत्तमिश्च तामसोरैवतस्तथा” मनुःतस्य पत्नो उत्तमी तस्या अपत्यम् ढक्। उत्तमपत्न्यपत्येतत्पुत्राश्च
“औत्तमेयान् महाराज! दश पुत्रान् निबोध[Page1567-b+ 38] तान्” हरिवं॰

७ अ॰ उत्तमशब्दे ते च नामतोदर्शिताः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तमि¦ m. (-मिः) The third MENU. E. उत्तम, and इञ् patronymic. k. aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तमिः [auttamiḥ], N. of the third of the fourteen Manus; Ms.1.62.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


औत्तमि m. a descendant of उत्तम, N. of the third मनुMn. i , 62 Hariv. VP.

"https://sa.wiktionary.org/w/index.php?title=औत्तमि&oldid=494204" इत्यस्माद् प्रतिप्राप्तम्