लक्ष्मीपुत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीपुत्र¦ पु॰

६ त॰।

१ कामदेवे,

२ अश्वे मेदि॰

३ कुशेलवे च शब्दच॰।

५ गन्धर्वभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लक्ष्मीपुत्र/ लक्ष्मी--पुत्र m. " son of -L लक्ष्मी" , N. of कामL.

लक्ष्मीपुत्र/ लक्ष्मी--पुत्र m. of कुशand लव(the sons of राम) L.

लक्ष्मीपुत्र/ लक्ष्मी--पुत्र m. a horse S3is3. Sch.

लक्ष्मीपुत्र/ लक्ष्मी--पुत्र m. a wealthy man L.

"https://sa.wiktionary.org/w/index.php?title=लक्ष्मीपुत्र&oldid=224379" इत्यस्माद् प्रतिप्राप्तम्