वक्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्ता, [ऋ] त्रि, (वच् + तृच् ।) योवक्तुं जानाति सः । इति भरतः ॥ औचित्यात् बहु विशिष्टं वदति । इति मुकुटः ॥ (यथा, हितोपदेशे । “भद्रं कृतं कृतं मौनं कोकिलैर्ज्जलदागमे । दर्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम् ॥”) तत्पर्य्यायः । वदः २ वदावदः ३ । इत्यमरः । ३ । १ । २५ ॥ वदान्यः ४ वप्ता ५ । इति जटा- धरः ॥ सुष्ठुवक्ता । इति भरतः ॥ बहुभाषी । इत्येके । तत्पर्य्यायः । वाचोयुक्तिपटुः २ वाग्मी ३ वावदूकः ४ । इत्यमरः ॥ वचक्नः ५ सुवचाः ६ प्रवाक् ७ । इति जटाधरः ॥ पण्डितः । इति मेदिनी । ते, ५३ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तृ पुं।

वक्ता

समानार्थक:वद,वदावद,वक्तृ

3।1।35।1।3

वदो वदावदो वक्ता वागीशो वाक्पतिस्समौ। वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि॥

 : वाग्मी, बहुभाषी, अप्रियवादिः, प्रियवादिः, अस्पष्टभाषिः, दुर्भाषिः, कुकथनशीलः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तृ¦ त्रि॰ उचितं बहु वक्ति वच--तृच्।

१ उचितबहुवादिनिअमरः स्त्रियां ङीप्।

२ पण्डिते पु॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तृ¦ mfn. (-क्ता-क्त्री-क्तृ)
1. Speaking, a speaker.
2. Loquacious, talkative.
3. Speaking well or sensibly, eloquent.
4. Wise, learned.
5. Speak- ing truly or truth, honest, sincere. m. (-क्ता)
1. An expounder, a teacher.
2. An orator, a speaker. E. वच् to speak, तृच् participial aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तृ [vaktṛ], a. or m. [उचितं बहु बक्ति, वच्-तृच्]

Speaking, talking, a speaker.

Eloquent, an orator; अप्रियस्य च पथ्यस्य वक्ता श्रोता च दुर्लभः Rām.; किं करिष्यन्ति वक्तारः श्रोता यत्र न विद्यते; दर्दुरा यत्र वक्तारस्तत्र मौनं हि शोभनम् Subhāṣ.

A teacher, an expounder.

A learned or wise man in general.

Honest, sincere. -Comp. -प्रयोक्तृ theoretical and practical (politicians); दण्डनीतिं वक्तृ- प्रयोक्तृभ्यः Kau. A.1.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वक्तृ mfn. one who speaks , a speaker , proclaimer of (Ved. gen. ; Class. gen. acc. , or comp. ) RV. etc.

वक्तृ mfn. croaking (said of frogs) Subh.

वक्तृ mfn. speaking sensibly , eloquent L.

वक्तृ mfn. learned , wise W.

वक्तृ mfn. honest , sincere ib.

वक्तृ mfn. loquacious , talkative ib.

वक्तृ m. a speaker , orator MBh. Ka1v. etc.

वक्तृ m. an expounder , teacher Sarvad.

"https://sa.wiktionary.org/w/index.php?title=वक्तृ&oldid=233314" इत्यस्माद् प्रतिप्राप्तम्