मङ्क्तृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्क्ता, [ऋ] त्रि, (मज्जति स्नाति इति । मस्ज् + तृच् । “मस्जिनशोर्झलि ।” ७ । १ । ६० । इति नुम् ।) स्नानकर्त्ता । इति मस्जधातोः कर्त्तरि तृन्प्रत्ययेन निष्पन्नम् ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्क्तृ¦ mfn. (-क्ता-क्त्री-क्तृ)
1. Bathing or drowning; any thing, or person.
2. Cleaning any thing by immersion. E. मस्ज् to bathe, aff. तृच्, and नुम् augment.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मङ्क्तृ mfn. one who dives or plunges etc. Pa1n2. 7-1 , 60 Sch.

"https://sa.wiktionary.org/w/index.php?title=मङ्क्तृ&oldid=312635" इत्यस्माद् प्रतिप्राप्तम्