पक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष् [pakṣ], 1 P., 1 U. (पक्षति, पक्षयति-ते)

To take, seize.

To accept.

To side with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


पक्ष् cl.1.10. P. ( Dha1tup. xvii , 14 ; xxxii , 17 ) पक्षति, षयति, to take , seize( परिग्रहे, Dha1t. ); to take a part or side W.

"https://sa.wiktionary.org/w/index.php?title=पक्ष्&oldid=405757" इत्यस्माद् प्रतिप्राप्तम्