दक्षिणमानस

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणमानस¦ न॰ गयास्थिते तीर्थभेदे
“तस्य दक्षिणभागेतु तीर्थं दक्षिणमानसम्। दक्षिणे मानसे चैव तीर्थत्रय-मुदाहृतम्” वायुपु॰ गयामा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


दक्षिणमानस/ दक्षिण--मानस n. N. of a तीर्थnear Benares.

"https://sa.wiktionary.org/w/index.php?title=दक्षिणमानस&oldid=414803" इत्यस्माद् प्रतिप्राप्तम्