एकदृश्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदृक्, [श्] पुं, (एकं सर्व्वमभिन्नं पश्यति यः । एकादृश् + क्विप् ।) महादेवः । (एका दृक् यस्य । रामबाणमोक्षणेन नष्टे एकचक्षुषि काकस्य तथात्वम् ।) काकः । काणे त्रि । इति हेमचन्द्रः ॥ (एकमेव सर्व्वं ब्रह्मत्वेन पश्यति यः इति व्युत्पत्त्या तत्त्ववेत्ता । ब्रह्मज्ञानी ॥ एकमेव पक्षं पश्यतीत्यर्थे एकपक्षाश्रयी ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदृश्¦ त्रि॰ एका दृक् यस्य।

१ एकनेत्रे काणे।

२ काके पु॰एकं सर्वमभिन्नं पश्यति दृश--क्विन्।

३ शिवे। एकत्वेनसर्वद्रष्टरि

४ तत्त्वज्ञे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदृश्¦ mfn. (-दृक्) One-eyed. m. (-दृक्)
1. A name of MAHADEVA.
2. A crow. E. एक and दृश् an eye: SIVA is termed one-eyed, from the eye in his forehead.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


एकदृश्/ एक--दृश् mfn. one-eyed L.

एकदृश्/ एक--दृश् mfn. a crow L.

एकदृश्/ एक--दृश् mfn. N. of शिवL.

एकदृश्/ एक--दृश् mfn. = तत्त्व-ज्ञT.

"https://sa.wiktionary.org/w/index.php?title=एकदृश्&oldid=249724" इत्यस्माद् प्रतिप्राप्तम्