मकरी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरी, [न्] पुं, समुद्रः । मकरोऽस्यास्तीति- व्युत्पत्त्या इन्प्रत्ययनिष्पन्नोऽयम् ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरी [makarī], The female of a crocodile. -Comp. -पत्रम्, -लेखा the mark of a Makarī on the face of Lakṣmī.-प्रस्थः N. of a town.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरी f. the female of the sea-monster -M मकरPan5cat.

मकरी f. N. of a river MBh.

मकरी f. of मकर, in comp.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAKARĪ : A river of Purāṇic fame. (Śloka 23, Chapter 9, Bhīṣma Parva).


_______________________________
*5th word in left half of page 471 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मकरी स्त्री.
कुण्डली में स्थित ‘मकर’ नाम की राशि, मा.श्रौ.सू. 11.3.13; मकरी शुभकरा-----।

"https://sa.wiktionary.org/w/index.php?title=मकरी&oldid=479725" इत्यस्माद् प्रतिप्राप्तम्