आकलन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकलनम्, क्ली, (आ + कल् + ल्युट् ।) आकाङ्क्षा । परिसंख्या । बन्धनं । इति मेदिनी ॥ (“सेव्यापि सानुनयमाकलनाय यन्त्रा” । इति माघः: ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकलन¦ न॰ आ + कल--ल्युट्।

१ आकाङ्क्षायाम्,

२ ग्रहणे

३ संग्रहे

४ गणने

५ ऽनुसन्धाने च
“सेव्यापि सानुनयमाक-लनाय यन्त्रा” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकलन¦ n. (-नं)
1. Wish, desire.
2. Counting, reckoning.
3. Confinement, binding.
4. Laying hold of. E. आङ्, कल to count, sound, &c. and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकलनम् [ākalanam], 1 Laying hold of, seizing; मेखलाकलनम् K.183; binding; सेव्यो$पि सानुनयमाकलनाय यन्त्रा Śi.5.42 confinement.

Counting, reckoning.

Wish, desire.

Inquiry.

Comprehending, understanding;

Description, narration; प्राचेतसाद्याः कवयो$ नवद्या यदेकदेशा- कलने$पि नेशाः Viś. Guṇā 49.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आकलन/ आ-कलन n. fastening S3is3. v , 42

आकलन/ आ-कलन n. reckoning L.

आकलन/ आ-कलन n. wish , desire L.

"https://sa.wiktionary.org/w/index.php?title=आकलन&oldid=490225" इत्यस्माद् प्रतिप्राप्तम्