ईशावास्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशावास्य¦ पु॰ ईशा वास्यम् इति पदमस्त्यस्य अच्।
“ईशा-वास्यमिदं सर्वमित्यादिके यजुवेदस्य

४० अध्यायस्थे ब्रह्म-विद्याप्रतिपादके उपनिषद्रूपे ग्रन्थे।
“यजुर्वेदोपनिषद्गणनायाम्
“ईशावास्य, वृहदारण्यक, जावाल, हस,परमहंसेत्यादि मुक्ति॰ उ॰। तत्रोत्तरलोपे ईशापि।
“ईशा केन कठप्रश्नः मुण्डमाण्डूक्यतित्तिरिः। ऐतरेयं चछान्दोग्यं वृहदाण्यकं तथा” मुक्ति॰ उ॰। इयमेवेशा-वास्योपनिषदित्युच्यते।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशावास्यम् [īśāvāsyam], N. of the ईशावास्योपनिषद्, also called ईशोप- निषद्; the only instance of an upaniṣad included in a Saṁhitā (Vāj.4.1).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशावास्य/ ईशा-वास्य n. " to be clothed or pervaded by the Supreme " , N. of the ईशोपनिषद्(See. )which commences with that expression.

ईशावास्य/ ईशा n. " to be clothed or pervaded by the Supreme " , N. of the ईशोपनिषद्(See. )which commences with that expression.

"https://sa.wiktionary.org/w/index.php?title=ईशावास्य&oldid=227221" इत्यस्माद् प्रतिप्राप्तम्