छन्दक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दक¦ त्रि॰ छन्दयति संवृणोति रक्षति छदि--ण्वुल्।

१ रक्षके

२ वासुदेवे पु॰।
“वासुदेव। सर्वच्छन्दक! हरि-हय! हरिमेध! महायज्ञ”। मा॰ शा॰

३४

० अ॰ नारद-कृतनारायणस्तवे।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दकः [chandakḥ], 1 An epithet of Vāsudeva.

A protector.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


छन्दक mfn. ifc. " charming "See. सर्व-

छन्दक m. N. of शाक्य-मुनि's charioteer DivyA7v. xxvii , 158 Lalit.

छन्दक 1. and 2.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a kind of temple with a number of towers. M. २६९. ३२ and ४९.

"https://sa.wiktionary.org/w/index.php?title=छन्दक&oldid=429732" इत्यस्माद् प्रतिप्राप्तम्