ऋक्थ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्थम्, क्ली, (ऋच् स्तुतौ ऋच् + “पातॄतुदिवचि- रिचिसिचिभ्यस्थक्” । २ । ७ । इत्युणादिसूत्रेण थक् ।) धनम् । इत्यमरः ॥ स्वर्णम् । इत्युणादिकोषः ॥ (यदुक्तं शब्दार्णवे । “हिरण्यं द्रविणं द्युम्नं विक्म- मृक्थं धनं वसु” ॥) पुत्त्रहीनस्य ऋक्थिनः” । इति याज्ञवल्क्यः । “ऋक्थमूलं हि कुटुम्बं” । इति दायभागे पितृधनविभागकालेऽभिहितम् ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्थ नपुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

2।9।90।1।5

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्थ¦ न॰ ऋच्--थक्।

१ धने

२ स्वर्णे स्मृतिप्रसिद्धे

३ दायरूपेधने च
“ऋक्थग्राही ऋणं दाप्यः” याज्ञ॰
“स्वामी ऋक्थक्रयसंविभागपरिग्रहाधिगमेषु” गौत॰ तत्र
“ऋक्थमप्रतिब-न्धोदायः यथा पुत्राणां पौत्राणाञ्च पुत्रत्वेन पौत्रत्वेन चपितृधनं पितामहधनं च स्वं भवतीत्यप्रतिबन्धः” मिता॰क्वचित् सप्रतिबन्धदायवाचिताऽपि
“पुत्रहीनस्य ऋ-क्थिमः” इति याज्ञ॰ प्रयोगात् तथा च सम्बन्धनिमित्तस्वत्वास्पदीभूतं द्रव्यमृक्थम्। क्कचिद्धनमात्रेऽपि प्रयोग। ऋक्थं गृह्णाति णिनि

६ त॰। ऋक्थग्राहिन् दायहरेत्रि॰स्त्रियां ङीप्।
“ऋकथग्राही ऋणं दाप्यः” या॰ अण्उप॰ स॰। ऋक्थग्राहोप्यत्र त्रि॰ स्त्रियां टाप् तद्धिताण्ण-न्तस्यैव ङीप् सि॰ कौ॰। ऋक्थ + अस्त्यर्थे इनि। ऋक्थिन्तद्ग्राहके
“पुत्रहीनस्यऋक्थिनः” याज्ञ॰ स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्थ¦ n. (-थं)
1. Wealth, possessions, property.
2. Gold. E. ऋच् to praise, थक् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्थम् [ṛktham], [ऋच्-थक्]

Wealth.

(Especially) property, possessions, effects (left at death); see रिक्थ.

Gold. -Comp. -आदानः an inheritor, heir. -ग्रहणम् receiving or inheriting property. -ग्राहः an inheritor or receiver of property.

भागः division of property, partition.

a share, inheritance. -भागिन्, -हर -हारिन् m.

an heir.

a co-heir.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ऋक्थ mfn. (for रिक्थ[q.v.] , fr. रिच्) , property , wealth , possession , effects ( esp. left at death) Mn. ix , 132 ; 144 , etc. Ya1jn5. ii , 117 S3ak. etc.

ऋक्थ mfn. gold L.

"https://sa.wiktionary.org/w/index.php?title=ऋक्थ&oldid=493735" इत्यस्माद् प्रतिप्राप्तम्