हंसनाद

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसनाद¦ m. (-दः) Cackling, the cry or noise of a goose. E. हंस, नाद sound.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


हंसनाद/ हंस--नाद m. the cackling or cry of a goose or swan (thought to have something of a sacred character)

हंसनाद/ हंस--नाद m. (in music) a kind of measure Sam2gi1t.

हंसनाद/ हंस--नाद m. N. of a विद्या-धरBa1lar.

"https://sa.wiktionary.org/w/index.php?title=हंसनाद&oldid=505995" इत्यस्माद् प्रतिप्राप्तम्