भक्तमण्ड

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तमण्डः, पुं, क्ली, (भक्तस्यान्नस्य मण्डः ।) अन्नाग्र- रसः । भातेर माड इति भाषा । तत्पर्य्यायः । मासरः २ आचामः ३ निःस्रावः ४ । इत्य- मरः ॥ (भक्तस्य भजनशीलस्य मण्डोभूषणम् ।) पिच्छा ५ । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तमण्ड¦ पु॰

६ त॰। भक्तस्य निस्रावे (मां ड)। हेमच॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भक्तमण्ड/ भक्त--मण्ड m. n. the scum of boiled rice L.

"https://sa.wiktionary.org/w/index.php?title=भक्तमण्ड&oldid=285886" इत्यस्माद् प्रतिप्राप्तम्