कङ्कपर्व्वन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कङ्कपर्व्वन्¦ पु॰ कङ्कः कङ्कमुखमिव पर्व्वास्य। सर्पभेदे। तिर-श्चिराजेरसितात् पृदाकोः परि संभृतम्। तङ्ग कङ्कप-र्व्वणो विषमियं वीरुदनीनशत्” अथ॰

७ ,

५६ ,

१ ,

"https://sa.wiktionary.org/w/index.php?title=कङ्कपर्व्वन्&oldid=255833" इत्यस्माद् प्रतिप्राप्तम्